A 415-8 Daśāphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/8
Title: Daśāphala
Dimensions: 26.5 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. A 415-8 Inventory No. 16869

Title Dśāphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, misplced

Size 26.5 x 10.5 cm

Folios 5

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: vi.da.pha. and rāma

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

Available foll. 1–5

Excerpts

Beginning

śrīgaṇeśāya namaḥ || 

īśvara uvāca.

śṛṇu devi pravakṣāmi yat tvaṃ me paripṛchati (!)

āyuraṃ(2)tardaśādiṃś ca lokānāṃ hitakāmyamā 1

sarve prāṇabhṛṭā[[m ā]]yuḥ prayacchanti vidhānataḥ

† pū(3)rvaṃ ca madhyamaṃ caiva madhyamāṃ vā kadācana. † 2 (!)

sūryādi kramataḥ proktaṃ śukrāntaṃ parisaṃkṣayam

(4) param āyupramāṇena guṇayed gatanāḍikā 3

nakṣa[[tra]]sya hared bhāgaṃ navatyā saṃviśodhaye(5)t

param āyuḥ pramāṇāś ca śeṣam āyūḥ ṣphuṭaṃ bhavet 4 (fol. 1r1–5)

End

dehavyathā śirorogaḥ kamalākṣamatābhṛśam

śarī(9)rakteśam āpnoti śukrasyāṃtargatas tamaḥ 6

dhanadhānyasamṛddhiś ca satyaśīlasukhāgamaḥ ||

(10) dūraṃ karoti timiraṃ śukrasyāntargate guro 7

vṛddhābhiḥ sahasaṃ krīḍā puragrāmādhi­ (fol. 5v8–10)

Colophon

Microfilm Details

Reel No. A 415/8

Date of Filming 28-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-08-2005

Bibliography