A 415-8 Daśāphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/8
Title: Daśāphala
Dimensions: 26.5 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:
Reel No. A 415-8 Inventory No. 16869
Title Dśāphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, misplced
Size 26.5 x 10.5 cm
Folios 5
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: vi.da.pha. and rāma
Place of Deposit NAK
Accession No. 3/109
Manuscript Features
Available foll. 1–5
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
īśvara uvāca.
śṛṇu devi pravakṣāmi yat tvaṃ me paripṛchati (!)
āyuraṃ(2)tardaśādiṃś ca lokānāṃ hitakāmyamā 1
sarve prāṇabhṛṭā[[m ā]]yuḥ prayacchanti vidhānataḥ
† pū(3)rvaṃ ca madhyamaṃ caiva madhyamāṃ vā kadācana. † 2 (!)
sūryādi kramataḥ proktaṃ śukrāntaṃ parisaṃkṣayam
(4) param āyupramāṇena guṇayed gatanāḍikā 3
nakṣa[[tra]]sya hared bhāgaṃ navatyā saṃviśodhaye(5)t
param āyuḥ pramāṇāś ca śeṣam āyūḥ ṣphuṭaṃ bhavet 4 (fol. 1r1–5)
End
dehavyathā śirorogaḥ kamalākṣamatābhṛśam
śarī(9)rakteśam āpnoti śukrasyāṃtargatas tamaḥ 6
dhanadhānyasamṛddhiś ca satyaśīlasukhāgamaḥ ||
(10) dūraṃ karoti timiraṃ śukrasyāntargate guro 7
vṛddhābhiḥ sahasaṃ krīḍā puragrāmādhi (fol. 5v8–10)
Colophon
Microfilm Details
Reel No. A 415/8
Date of Filming 28-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 11-08-2005
Bibliography